एकता शक्ति

एकदा एकः काकः वृक्षे उपविष्टः आसीत्।
सः अत्यन्तं क्षुधितः आसीत्।
सः खाद्यं अन्वेषयन् आसीत्।

तस्मिन् समये सः भूमौ गच्छन् पिपीलिकाः दृष्टवान्।
पिपीलिकाः स्वगृहं खाद्यं वहन्त्यः आसन्।
काकः ताः अपहसत् - "एताः क्षुद्राः, किं करिष्यन्ति?"

तदा एकैका पिपीलिका उवाच -
"एकता शक्तिः भवति। यदि कश्चन पीडां करिष्यति, वयं मिलित्वा प्रत्युत्तरं दास्यामः।"

काकः हसन् दूरं गच्छति। परं शीघ्रं व्याघ्रः आगच्छत्।
काकः तरितं पिपीलिकाः सन्देशं दत्तवान्।
पिपीलिकाः मिलित्वा व्याघ्रं दन्तैः कथञ्चित् दष्टवन्त्यः।
व्याघ्रः दुःखितः भूत्वा पलायितः।

काकः लज्जितः अभवत्। सः पिपीलिकाः प्रणम्य उवाच - "क्षम्यताम्। युष्माकं एकता अद्भुता अस्ति।"

"एकता शक्तिः अस्ति।"

Popular posts from this blog